Original

ततः स हेमचित्रं तं स्यन्दनप्रवरं गदी ।गदया पोथयामास साश्वसूतध्वजं रणे ॥ ३४ ॥

Segmented

ततः स हेम-चित्रम् तम् स्यन्दन-प्रवरम् गदी गदया पोथयामास स अश्व-सूत-ध्वजम् रणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
चित्रम् चित्र pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
स्यन्दन स्यन्दन pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
गदी गदिन् pos=a,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
पोथयामास पोथय् pos=v,p=3,n=s,l=lit
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s