Original

हताश्वसूतात्स रथादवप्लुत्य महारथः ।गदामादाय ते पुत्रः पाञ्चाल्यावभ्यधावत ॥ ३२ ॥

Segmented

हत-अश्व-सूतात् स रथाद् अवप्लुत्य महा-रथः गदाम् आदाय ते पुत्रः पाञ्चाल्यौ अभ्यधावत

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्व अश्व pos=n,comp=y
सूतात् सूत pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
रथाद् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
ते त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=2,n=d
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan