Original

स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः ।बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥ ३० ॥

Segmented

स रथम् प्राप्य तम् भ्रातुः दुर्योधन-हयान् शरैः बहुभिः ताडयामास ते हताः प्रापतन् भुवि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
दुर्योधन दुर्योधन pos=n,comp=y
हयान् हय pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s