Original

उवाच चैनं पुत्रस्ते संरम्भाद्रक्तलोचनः ।अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ॥ ३ ॥

Segmented

उवाच च एनम् पुत्रः ते संरम्भाद् रक्त-लोचनः अर्जुनो भीमसेनः च सात्यकिः च अपराजितः

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
रक्त रक्त pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s