Original

उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे ।आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥ २९ ॥

Segmented

उत्तमौजा हत-अश्वः तु हत-सूतः च संयुगे आरुरोह रथम् भ्रातुः युधामन्योः अभित्वरन्

Analysis

Word Lemma Parse
उत्तमौजा उत्तमौजस् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
तु तु pos=i
हत हन् pos=va,comp=y,f=part
सूतः सूत pos=n,g=m,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
युधामन्योः युधामन्यु pos=n,g=m,c=6,n=s
अभित्वरन् अभित्वर् pos=va,g=m,c=1,n=s,f=part