Original

दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्योत्तमौजसः ।जघान चतुरश्चाश्वानुभौ च पार्ष्णिसारथी ॥ २८ ॥

Segmented

दुर्योधनो ऽपि राज-इन्द्र पाञ्चाल्यस्य उत्तमौजस् जघान चतुरः च अश्वान् उभौ च पार्ष्णिसारथी

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पाञ्चाल्यस्य पाञ्चाल्य pos=a,g=m,c=6,n=s
उत्तमौजस् उत्तमौजस् pos=n,g=m,c=6,n=s
जघान हन् pos=v,p=3,n=s,l=lit
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d