Original

युधामन्युस्तु संक्रुद्धः शरांस्त्रिंशतमायसान् ।व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥ २७ ॥

Segmented

युधामन्युः तु संक्रुद्धः शरान् त्रिंशतम् आयसान् व्यसृजत् तव पुत्रस्य त्वरमाणः स्तनान्तरे

Analysis

Word Lemma Parse
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p
त्रिंशतम् त्रिंशत् pos=n,g=f,c=2,n=s
आयसान् आयस pos=a,g=m,c=2,n=p
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s