Original

तावभिद्रवतामेनमुभावुद्यतकार्मुकौ ।महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥ २६ ॥

Segmented

तौ अभिद्रवताम् एनम् उभौ उद्यत-कार्मुकौ महा-रथ-समाख्यातौ क्षत्रिय-प्रवरौ युधि

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अभिद्रवताम् अभिद्रु pos=v,p=3,n=d,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
उद्यत उद्यम् pos=va,comp=y,f=part
कार्मुकौ कार्मुक pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
समाख्यातौ समाख्या pos=va,g=m,c=1,n=d,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
प्रवरौ प्रवर pos=a,g=m,c=1,n=d
युधि युध् pos=n,g=f,c=7,n=s