Original

ताभ्यां दुर्योधनः सार्धमगच्छद्युद्धमुत्तमम् ।त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥ २५ ॥

Segmented

ताभ्याम् दुर्योधनः सार्धम् अगच्छद् युद्धम् उत्तमम् त्वरितः त्वः भ्रातृभ्याम् भारतो बली

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सार्धम् सार्धम् pos=i
अगच्छद् गम् pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
त्वः त्वर् pos=va,g=m,c=3,n=d,f=part
भ्रातृभ्याम् भ्रातृ pos=n,g=m,c=3,n=d
भारतो भारत pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s