Original

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥ २३ ॥

Segmented

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यु-उत्तमौजस् बाह्येन सेनाम् अभ्येत्य जग्मतुः सव्यसाचिनम्

Analysis

Word Lemma Parse
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=1,n=d
तु तु pos=i
पाञ्चाल्यौ पाञ्चाल्य pos=a,g=m,c=1,n=d
युधामन्यु युधामन्यु pos=n,comp=y
उत्तमौजस् उत्तमौजस् pos=n,g=m,c=1,n=d
बाह्येन बाह्य pos=a,g=n,c=3,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
अभ्येत्य अभ्ये pos=vi
जग्मतुः गम् pos=v,p=3,n=d,l=lit
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s