Original

ततो दुर्योधनः प्रायात्तूर्णमाचार्यशासनात् ।उद्यम्यात्मानमुग्राय कर्मणे सपदानुगः ॥ २२ ॥

Segmented

ततो दुर्योधनः प्रायात् तूर्णम् आचार्य-शासनात् उद्यत्य आत्मानम् उग्राय कर्मणे स पदानुगः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
आचार्य आचार्य pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
उद्यत्य उद्यम् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उग्राय उग्र pos=a,g=n,c=4,n=s
कर्मणे कर्मन् pos=n,g=n,c=4,n=s
pos=i
पदानुगः पदानुग pos=a,g=m,c=1,n=s