Original

इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् ।निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥ २१ ॥

Segmented

इह एव तु अहम् आसिष्ये प्रेषयिष्यामि च अपरान् निरोत्स्यामि च पाञ्चालान् सहितान् पाण्डु-सृञ्जयैः

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
आसिष्ये आस् pos=v,p=1,n=s,l=lrt
प्रेषयिष्यामि प्रेषय् pos=v,p=1,n=s,l=lrt
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
निरोत्स्यामि निरुध् pos=v,p=1,n=s,l=lrt
pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सहितान् सहित pos=a,g=m,c=2,n=p
पाण्डु पाण्डु pos=n,comp=y
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p