Original

यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् ।तत्र याहि स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥ २० ॥

Segmented

यत्र ते परम-इष्वासाः यत्ता रक्षन्ति सैन्धवम् तत्र याहि स्वयम् शीघ्रम् तान् च रक्षस्व रक्षिणः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
याहि या pos=v,p=2,n=s,l=lot
स्वयम् स्वयम् pos=i
शीघ्रम् शीघ्रम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
pos=i
रक्षस्व रक्ष् pos=v,p=2,n=s,l=lot
रक्षिणः रक्षिन् pos=a,g=m,c=2,n=p