Original

स रथस्तव पुत्रस्य त्वरया परया युतः ।तूर्णमभ्यपतद्द्रोणं मनोमारुतवेगवान् ॥ २ ॥

Segmented

स रथः ते पुत्रस्य त्वरया परया युतः तूर्णम् अभ्यपतद् द्रोणम् मनः-मारुत-वेगवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
परया पर pos=n,g=f,c=3,n=s
युतः युत pos=a,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
अभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
मनः मनस् pos=n,comp=y
मारुत मारुत pos=n,comp=y
वेगवत् वेगवत् pos=a,g=m,c=1,n=s