Original

अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः ।सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ।तत्र नो ग्लहमानानां ध्रुवौ तात जयाजयौ ॥ १९ ॥

Segmented

अत्र सर्वे महा-राज त्यक्त्वा जीवितम् आत्मनः सैन्धवस्य रणे रक्षाम् विधिवत् कर्तुम् अर्हथ तत्र नो ग्लहमानानाम् ध्रुवौ तात जय-अजयौ

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्यक्त्वा त्यज् pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
विधिवत् विधिवत् pos=i
कर्तुम् कृ pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat
तत्र तत्र pos=i
नो मद् pos=n,g=,c=6,n=p
ग्लहमानानाम् ग्लह् pos=va,g=m,c=6,n=p,f=part
ध्रुवौ ध्रुव pos=a,g=m,c=1,n=d
तात तात pos=n,g=m,c=8,n=s
जय जय pos=n,comp=y
अजयौ अजय pos=n,g=m,c=1,n=d