Original

ग्लहं च सैन्धवं राजन्नत्र द्यूतस्य निश्चयः ।सैन्धवे हि महाद्यूतं समासक्तं परैः सह ॥ १८ ॥

Segmented

ग्लहम् च सैन्धवम् राजन्न् अत्र द्यूतस्य निश्चयः सैन्धवे हि महा-द्यूतम् समासक्तम् परैः सह

Analysis

Word Lemma Parse
ग्लहम् ग्लह pos=n,g=m,c=2,n=s
pos=i
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अत्र अत्र pos=i
द्यूतस्य द्यूत pos=n,g=n,c=6,n=s
निश्चयः निश्चय pos=n,g=m,c=1,n=s
सैन्धवे सैन्धव pos=n,g=m,c=7,n=s
हि हि pos=i
महा महत् pos=a,comp=y
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
समासक्तम् समासञ्ज् pos=va,g=n,c=1,n=s,f=part
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i