Original

यत्र ते बहवस्तात कुरवः पर्यवस्थिताः ।सेनां दुरोदरं विद्धि शरानक्षान्विशां पते ॥ १७ ॥

Segmented

यत्र ते बहवः तात कुरवः पर्यवस्थिताः सेनाम् दुरोदरम् विद्धि शरान् अक्षान् विशाम् पते

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
पर्यवस्थिताः पर्यवस्था pos=va,g=m,c=1,n=p,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
दुरोदरम् दुरोदर pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
शरान् शर pos=n,g=m,c=2,n=p
अक्षान् अक्ष pos=n,g=m,c=2,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s