Original

यान्स्म तान्ग्लहते घोराञ्शकुनिः कुरुसंसदि ।अक्षान्संमन्यमानः स प्राक्शरास्ते दुरासदाः ॥ १६ ॥

Segmented

यान् स्म तान् ग्लहते घोराञ् शकुनिः कुरु-संसद् अक्षान् संमन्यमानः स प्राच्-शराः ते दुरासदाः

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
स्म स्म pos=i
तान् तद् pos=n,g=m,c=2,n=p
ग्लहते ग्लह् pos=v,p=3,n=s,l=lat
घोराञ् घोर pos=a,g=m,c=2,n=p
शकुनिः शकुनि pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
संसद् संसद् pos=n,g=m,c=7,n=s
अक्षान् अक्ष pos=n,g=m,c=2,n=p
संमन्यमानः सम्मन् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
प्राच् प्राञ्च् pos=a,comp=y
शराः शर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दुरासदाः दुरासद pos=a,g=m,c=1,n=p