Original

न सभायां जयो वृत्तो नापि तत्र पराजयः ।इह नो ग्लहमानानामद्य तात जयाजयौ ॥ १५ ॥

Segmented

न सभायाम् जयो वृत्तो न अपि तत्र पराजयः इह नो ग्लहमानानाम् अद्य तात जय-अजयौ

Analysis

Word Lemma Parse
pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
जयो जय pos=n,g=m,c=1,n=s
वृत्तो वृत् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
तत्र तत्र pos=i
पराजयः पराजय pos=n,g=m,c=1,n=s
इह इह pos=i
नो मद् pos=n,g=,c=6,n=p
ग्लहमानानाम् ग्लह् pos=va,g=m,c=6,n=p,f=part
अद्य अद्य pos=i
तात तात pos=n,g=m,c=8,n=s
जय जय pos=n,comp=y
अजयौ अजय pos=n,g=m,c=1,n=d