Original

गतौ हि सैन्धवं वीरौ युयुधानवृकोदरौ ।संप्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् ॥ १४ ॥

Segmented

गतौ हि सैन्धवम् वीरौ युयुधान-वृकोदरौ सम्प्राप्तम् तद् इदम् द्यूतम् यत् तत् शकुनि-बुद्धि-जम्

Analysis

Word Lemma Parse
गतौ गम् pos=va,g=m,c=1,n=d,f=part
हि हि pos=i
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
युयुधान युयुधान pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=1,n=d
सम्प्राप्तम् सम्प्राप् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शकुनि शकुनि pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
जम् pos=a,g=n,c=1,n=s