Original

तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् ।स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनंजयात् ॥ १३ ॥

Segmented

तत्र कृत्यम् अहम् मन्ये सैन्धवस्य अभिरक्षणम् स नो रक्ष्यतमः तात क्रुद्धाद् भीतो धनंजयात्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
अभिरक्षणम् अभिरक्षण pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
रक्ष्यतमः रक्ष्यतम pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
क्रुद्धाद् क्रुध् pos=va,g=m,c=5,n=s,f=part
भीतो भी pos=va,g=m,c=1,n=s,f=part
धनंजयात् धनंजय pos=n,g=m,c=5,n=s