Original

द्रोण उवाच ।चिन्त्यं बहु महाराज कृत्यं यत्तत्र मे शृणु ।त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ।यावदेव भयं पश्चात्तावदेषां पुरःसरम् ॥ ११ ॥

Segmented

द्रोण उवाच चिन्त्यम् बहु महा-राज कृत्यम् यत् तत्र मे शृणु त्रयो हि समतिक्रान्ताः पाण्डवानाम् महा-रथाः यावद् एव भयम् पश्चात् तावद् एषाम् पुरःसरम्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
चिन्त्यम् चिन्तय् pos=va,g=n,c=1,n=s,f=krtya
बहु बहु pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
त्रयो त्रि pos=n,g=m,c=1,n=p
हि हि pos=i
समतिक्रान्ताः समतिक्रम् pos=va,g=m,c=1,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
यावद् यावत् pos=i
एव एव pos=i
भयम् भय pos=n,g=n,c=1,n=s
पश्चात् पश्चात् pos=i
तावद् तावत् pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पुरःसरम् पुरःसर pos=a,g=n,c=1,n=s