Original

यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् ।तद्ब्रवीतु भवान्क्षिप्रं साधु तत्संविधीयताम् ॥ १० ॥

Segmented

यत् कृत्यम् सिन्धुराजस्य प्राप्त-कालम् अनन्तरम् तद् ब्रवीतु भवान् क्षिप्रम् साधु तत् संविधीयताम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
सिन्धुराजस्य सिन्धुराज pos=n,g=m,c=6,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तरम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
साधु साधु pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
संविधीयताम् संविधा pos=v,p=3,n=s,l=lot