Original

संजय उवाच ।तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते ।सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ।त्वरन्नेकरथेनैव बहुकृत्यं विचिन्तयन् ॥ १ ॥

Segmented

संजय उवाच तस्मिन् विलुलिते सैन्ये सैन्धवाय अर्जुने गते सात्वते भीमसेने च पुत्रः ते द्रोणम् अभ्ययात् त्वरन्न् एक-रथेन एव बहु-कृत्यम् विचिन्तयन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
विलुलिते विलुल् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
सैन्धवाय सैन्धव pos=n,g=m,c=4,n=s
अर्जुने अर्जुन pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
सात्वते सात्वत pos=n,g=m,c=7,n=s
भीमसेने भीमसेन pos=n,g=m,c=7,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
त्वरन्न् त्वर् pos=va,g=m,c=1,n=s,f=part
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
बहु बहु pos=a,comp=y
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part