Original

संजय उवाच ।तथा तु नर्दमानं तं भीमसेनं महारथम् ।तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥ ९ ॥

Segmented

संजय उवाच तथा तु नर्दमानम् तम् भीमसेनम् महा-रथम् तुमुलेन एव शब्देन कर्णो अपि अभ्यपतत् बली

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तु तु pos=i
नर्दमानम् नर्द् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तुमुलेन तुमुल pos=a,g=m,c=3,n=s
एव एव pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
अपि अपि pos=i
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s