Original

भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः ।के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय ॥ ८ ॥

Segmented

भीम-वह्नेः प्रदीप्तस्य मम पुत्रान् दिधक्षतः के शूराः पर्यवर्तन्त तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
भीम भीम pos=n,comp=y
वह्नेः वह्नि pos=n,g=m,c=6,n=s
प्रदीप्तस्य प्रदीप् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
दिधक्षतः दिधक्ष् pos=va,g=m,c=6,n=s,f=part
के pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पर्यवर्तन्त परिवृत् pos=v,p=3,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s