Original

काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे ।कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥ ७ ॥

Segmented

काल्यमानान् हि मे पुत्रान् भीमेन अवेक्ष्य संयुगे कालेन इव प्रजाः सर्वाः के भीमम् पर्यवारयन्

Analysis

Word Lemma Parse
काल्यमानान् कालय् pos=va,g=m,c=2,n=p,f=part
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भीमेन भीम pos=n,g=m,c=3,n=s
अवेक्ष्य अवेक्ष् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
कालेन काल pos=n,g=m,c=3,n=s
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
के pos=n,g=m,c=1,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan