Original

भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम् ।प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ॥ ६ ॥

Segmented

भीमसेन-दव-अग्नेः तु मम पुत्र-तृण-उलपम् प्रधक्ष्यतो रण-मुखे के वीराः प्रमुखे स्थिताः

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
दव दव pos=n,comp=y
अग्नेः अग्नि pos=n,g=m,c=6,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
तृण तृण pos=n,comp=y
उलपम् उलप pos=n,g=m,c=2,n=s
प्रधक्ष्यतो प्रदह् pos=va,g=m,c=6,n=s,f=part
रण रण pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
के pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part