Original

रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च ।कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ॥ ४ ॥

Segmented

रथम् रथेन यो हन्यात् कुञ्जरम् कुञ्जरेण च कः तस्य समरे स्थाता साक्षाद् अपि शतक्रतुः

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
कुञ्जरेण कुञ्जर pos=n,g=m,c=3,n=s
pos=i
कः pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
स्थाता स्था pos=v,p=3,n=s,l=lrt
साक्षाद् साक्षात् pos=i
अपि अपि pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s