Original

ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ ।मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥ ३३ ॥

Segmented

ततो व्यायच्छताम् अस्त्रैः पृथक् पृथग् अरिंदमौ मृदु-पूर्वम् च राधेयो दृढ-पूर्वम् च पाण्डवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्यायच्छताम् व्यायम् pos=v,p=3,n=s,l=lot
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
पृथक् पृथक् pos=i
पृथग् पृथक् pos=i
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
मृदु मृदु pos=a,comp=y
पूर्वम् पूर्वम् pos=i
pos=i
राधेयो राधेय pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
पूर्वम् पूर्वम् pos=i
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s