Original

तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः ।अश्रूयत महाराज सर्वसैन्येषु भारत ॥ ३२ ॥

Segmented

तम् अन्तर्धाय निनदम् ध्वनिः भीमस्य नर्दतः अश्रूयत महा-राज सर्व-सैन्येषु भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अन्तर्धाय अन्तर्धा pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
नर्दतः नर्द् pos=va,g=m,c=6,n=s,f=part
अश्रूयत श्रु pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s