Original

समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा ।शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ।गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥ ३१ ॥

Segmented

समन्तात् शङ्ख-निनदम् पाण्डु-सेना अकरोत् तदा शत्रु-सेना-ध्वनिम् श्रुत्वा तावका हि अपि नानदन् गाण्डीवम् प्राक्षिपत् पार्थः कृष्णो अपि अब्जम् अवादयत्

Analysis

Word Lemma Parse
समन्तात् समन्तात् pos=i
शङ्ख शङ्ख pos=n,comp=y
निनदम् निनद pos=n,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i
शत्रु शत्रु pos=n,comp=y
सेना सेना pos=n,comp=y
ध्वनिम् ध्वनि pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
तावका तावक pos=a,g=m,c=1,n=p
हि हि pos=i
अपि अपि pos=i
नानदन् नानद् pos=v,p=3,n=p,l=lan
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
प्राक्षिपत् प्रक्षिप् pos=v,p=3,n=s,l=lan
पार्थः पार्थ pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
अपि अपि pos=i
अब्जम् अब्ज pos=n,g=n,c=2,n=s
अवादयत् वादय् pos=v,p=3,n=s,l=lan