Original

तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः ।कर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥ ३० ॥

Segmented

तस्य तम् निनदम् श्रुत्वा प्रहृष्टो ऽभूद् युधिष्ठिरः कर्णम् च निर्जितम् मत्वा भीमसेनेन भारत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
ऽभूद् भू pos=v,p=3,n=s,l=lun
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
निर्जितम् निर्जि pos=va,g=m,c=2,n=s,f=part
मत्वा मन् pos=vi
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s