Original

गदामुद्यच्छमानस्य कालस्येव महामृधे ।न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ॥ ३ ॥

Segmented

गदाम् उद्यच्छमानस्य कालस्य इव महा-मृधे न हि पश्यामि अहम् तात यः तिष्ठेत रण-अजिरे

Analysis

Word Lemma Parse
गदाम् गदा pos=n,g=f,c=2,n=s
उद्यच्छमानस्य उद्यम् pos=va,g=m,c=6,n=s,f=part
कालस्य काल pos=n,g=m,c=6,n=s
इव इव pos=i
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
तिष्ठेत स्था pos=v,p=3,n=s,l=vidhilin
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s