Original

निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् ।ननाद सुमहानादं पर्जन्यनिनदोपमम् ॥ २९ ॥

Segmented

निर्जित्य तु रणे कर्णम् भीमसेनः प्रतापवान् ननाद सु महा-नादम् पर्जन्य-निनद-उपमम्

Analysis

Word Lemma Parse
निर्जित्य निर्जि pos=vi
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
पर्जन्य पर्जन्य pos=n,comp=y
निनद निनद pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s