Original

हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते ।स्यन्दनं वृषसेनस्य समारोहन्महारथः ॥ २८ ॥

Segmented

हत-अश्वात् तु रथात् कर्णः समाप्लुत्य विशाम् पते स्यन्दनम् वृषसेनस्य समारोहत् महा-रथः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
समाप्लुत्य समाप्लु pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
स्यन्दनम् स्यन्दन pos=n,g=m,c=2,n=s
वृषसेनस्य वृषसेन pos=n,g=m,c=6,n=s
समारोहत् समारुह् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s