Original

सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम् ।वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः ॥ २७ ॥

Segmented

सारथिम् च अस्य भल्लेन प्राहिणोद् यम-सादनम् वाहान् च चतुरः संख्ये व्यसून् चक्रे महा-रथः

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
वाहान् वाह pos=n,g=m,c=2,n=p
pos=i
चतुरः चतुर् pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
व्यसून् व्यसु pos=a,g=m,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s