Original

किंचिद्विचलितः कर्णः सुप्रहाराभिपीडितः ।ससायकं धनुः कृत्वा भीमं विव्याध मारिष ।चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥ २५ ॥

Segmented

किंचिद् विचलितः कर्णः सु प्रहार-अभिपीडितः स सायकम् धनुः कृत्वा भीमम् विव्याध मारिष चिक्षेप च पुनः बाणाञ् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विचलितः विचल् pos=va,g=m,c=1,n=s,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
सु सु pos=i
प्रहार प्रहार pos=n,comp=y
अभिपीडितः अभिपीडय् pos=va,g=m,c=1,n=s,f=part
pos=i
सायकम् सायक pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
बाणाञ् बाण pos=n,g=m,c=2,n=p
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i