Original

सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः ।धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ॥ २४ ॥

Segmented

सुस्राव च अस्य रुधिरम् विद्धस्य परम-इषुभिः धातु-प्रस्यन्दिनः शैलाद् यथा गैरिक-राजयः

Analysis

Word Lemma Parse
सुस्राव स्रु pos=v,p=3,n=s,l=lit
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
विद्धस्य व्यध् pos=va,g=m,c=6,n=s,f=part
परम परम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
धातु धातु pos=n,comp=y
प्रस्यन्दिनः प्रस्यन्दिन् pos=a,g=m,c=5,n=s
शैलाद् शैल pos=n,g=m,c=5,n=s
यथा यथा pos=i
गैरिक गैरिक pos=n,comp=y
राजयः राजि pos=n,g=f,c=1,n=p