Original

तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा ।महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥ २३ ॥

Segmented

तैः कर्णो ऽभ्राजत शरैः उरः-मध्य-गतैः तदा महीधर इव उदग्रः त्रिशृङ्गः भरत-ऋषभ

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽभ्राजत भ्राज् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
उरः उरस् pos=n,comp=y
मध्य मध्य pos=n,comp=y
गतैः गम् pos=va,g=m,c=3,n=p,f=part
तदा तदा pos=i
महीधर महीधर pos=n,g=m,c=1,n=s
इव इव pos=i
उदग्रः उदग्र pos=a,g=m,c=1,n=s
त्रिशृङ्गः त्रिशृङ्ग pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s