Original

तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः ।निचखानोरसि तदा सूतपुत्रस्य वेगितः ॥ २२ ॥

Segmented

तस्य भीमो भृशम् क्रुद्धः त्रीन् शरान् नत-पर्वन् निचखान उरसि तदा सूतपुत्रस्य वेगितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
त्रीन् त्रि pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=2,n=p
निचखान निखन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
तदा तदा pos=i
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
वेगितः वेगित pos=a,g=m,c=1,n=s