Original

अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः ।विव्याध समरे भीमं भीमकर्मा महारथः ॥ २१ ॥

Segmented

अथ अन्यत् धनुः आदाय स ज्यम् कृत्वा च सूतजः विव्याध समरे भीमम् भीम-कर्मा महा-रथः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
pos=i
ज्यम् ज्या pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
सूतजः सूतज pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s