Original

न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजय ।क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥ २ ॥

Segmented

न हि पश्यामि अहम् तम् वै त्रिषु लोकेषु संजय क्रुद्धस्य भीमसेनस्य यः तिष्ठेत् अग्रतो रणे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
संजय संजय pos=n,g=m,c=8,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
अग्रतो अग्रतस् pos=i
रणे रण pos=n,g=m,c=7,n=s