Original

तं कर्णश्छादयामास शरव्रातैरनेकशः ।संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥ १९ ॥

Segmented

तम् कर्णः छादयामास शर-व्रातैः अनेकशः संछाद्यमानः कर्णेन बहुधा पाण्डु-नन्दनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
अनेकशः अनेकशस् pos=i
संछाद्यमानः संछादय् pos=va,g=m,c=1,n=s,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
बहुधा बहुधा pos=i
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s