Original

प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे ।सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ॥ १७ ॥

Segmented

प्रहस्य भीमसेनः तु कर्णम् प्रत्यर्पयद् रणे सायकानाम् चतुःषष्ट्या क्षिप्रकारी महा-बलः

Analysis

Word Lemma Parse
प्रहस्य प्रहस् pos=vi
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
तु तु pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रत्यर्पयद् प्रत्यर्पय् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
क्षिप्रकारी क्षिप्रकारिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s