Original

ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् ।विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ॥ १६ ॥

Segmented

ततः कर्णः तु विंशत्या शराणाम् भीमम् आर्दयत् विव्याध च अस्य त्वरितः सूतम् पञ्चभिः आशुगैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
सूतम् सूत pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p