Original

प्रादुरासन्निमित्तानि घोराणि च बहूनि च ।तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ॥ १५ ॥

Segmented

प्रादुरासन् निमित्तानि घोराणि च बहूनि च तस्मिन् तु तुमुले राजन् भीम-कर्ण-समागमे

Analysis

Word Lemma Parse
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
घोराणि घोर pos=a,g=n,c=1,n=p
pos=i
बहूनि बहु pos=a,g=n,c=1,n=p
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
तुमुले तुमुल pos=a,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भीम भीम pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s