Original

वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।वाहनानि महाराज बभूवुर्विमनांसि च ॥ १४ ॥

Segmented

वित्रस्तानि च सर्वाणि शकृत्-मूत्रम् प्रसुस्रुवुः वाहनानि महा-राज बभूवुः विमनांसि च

Analysis

Word Lemma Parse
वित्रस्तानि वित्रस् pos=va,g=n,c=1,n=p,f=part
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
शकृत् शकृत् pos=n,comp=y
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
प्रसुस्रुवुः प्रस्रु pos=v,p=3,n=p,l=lit
वाहनानि वाहन pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
विमनांसि विमनस् pos=a,g=n,c=1,n=p
pos=i