Original

पुनर्घोरेण नादेन पाण्डवस्य महात्मनः ।समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ॥ १३ ॥

Segmented

पुनः घोरेण नादेन पाण्डवस्य महात्मनः समरे सर्व-योधानाम् धनुस् अभ्यपतन् क्षितौ

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
घोरेण घोर pos=a,g=m,c=3,n=s
नादेन नाद pos=n,g=m,c=3,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
धनुस् धनुस् pos=n,g=n,c=1,n=p
अभ्यपतन् अभिपत् pos=v,p=3,n=p,l=lan
क्षितौ क्षिति pos=n,g=f,c=7,n=s