Original

भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे ।खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः ॥ १२ ॥

Segmented

भीमसेनस्य निनदम् घोरम् श्रुत्वा रण-अजिरे खम् च भूमिम् च सम्बद्धाम् मेनिरे क्षत्रिय-ऋषभाः

Analysis

Word Lemma Parse
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
खम् pos=n,g=n,c=2,n=s
pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
सम्बद्धाम् सम्बन्ध् pos=va,g=f,c=2,n=s,f=part
मेनिरे मन् pos=v,p=3,n=p,l=lit
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p